B 76-14 Vedāntasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 76/14
Title: Vedāntasāra
Dimensions: 25 x 10.5 cm x 14 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5506
Remarks:


Reel No. B 76-14 Inventory No. 86443

Title Vedāntasāra

Author Sadānanda

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 10.5 cm

Folios 14

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviation vedāṃ.sā. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5506

Manuscript Features

Excerpts

Beginning

|| oṃ namaḥ śrīparamātmasvarūpāya ||

akhaṃḍaṃ saccidānaṃdam avāṅmanasagoracaṃ ||

ātmānam akhilādhāram āśraye ʼbhīṣṭasiddhaye || 1 ||

arthato py advayānaṃdān atītadvaitabhānataḥ ||

gurūn ārādhya vedāṃtasāraṃ vakṣe (!) yathāmati || 2 ||

vedāṃto nāmopaniṣatpramāṇaṃ tadupakārīṇi ca śārīrikasūtrā⟪ṇi⟫dīni ||

asya vedāṃtaprakaraṇatvāt tadīyair evānubaṃdhais tadvattvasiddher na te pṛthag ālocanīyāḥ || (fol. 1v1–5)

End

tad uktaṃ |

buddhādvaitasa[[ta]]tvasya yatheṣṭācaraṇaṃ yadi ||

śunāṃ tattvadṛśāṃ caiva ko bhedo ʼśucibhakṣeṇe (!) | iti |

brahmavittvaṃ tathā muktās te ātmāno (!) na cetara [[i]]ti |

tadānīm amānitvādīni jñānasādhyāni | adveṣṭṛ/// (fol. 14v7–9)

Colophon

(fol.)

Microfilm Details

Reel No. B 76/14

Date of Filming not mentioned

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 10v–11r

Catalogued by BK

Date 11-09-2007

Bibliography