B 76-14 Vedāntasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 76/14
Title: Vedāntasāra
Dimensions: 25 x 10.5 cm x 14 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5506
Remarks:
Reel No. B 76-14 Inventory No. 86443
Title Vedāntasāra
Author Sadānanda
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.0 x 10.5 cm
Folios 14
Lines per Folio 10
Foliation figures in the upper left-hand margin under the abbreviation vedāṃ.sā. and in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/5506
Manuscript Features
Excerpts
Beginning
|| oṃ namaḥ śrīparamātmasvarūpāya ||
akhaṃḍaṃ saccidānaṃdam avāṅmanasagoracaṃ ||
ātmānam akhilādhāram āśraye ʼbhīṣṭasiddhaye || 1 ||
arthato py advayānaṃdān atītadvaitabhānataḥ ||
gurūn ārādhya vedāṃtasāraṃ vakṣe (!) yathāmati || 2 ||
vedāṃto nāmopaniṣatpramāṇaṃ tadupakārīṇi ca śārīrikasūtrā⟪ṇi⟫dīni ||
asya vedāṃtaprakaraṇatvāt tadīyair evānubaṃdhais tadvattvasiddher na te pṛthag ālocanīyāḥ || (fol. 1v1–5)
End
tad uktaṃ |
buddhādvaitasa[[ta]]tvasya yatheṣṭācaraṇaṃ yadi ||
śunāṃ tattvadṛśāṃ caiva ko bhedo ʼśucibhakṣeṇe (!) | iti |
brahmavittvaṃ tathā muktās te ātmāno (!) na cetara [[i]]ti |
tadānīm amānitvādīni jñānasādhyāni | adveṣṭṛ/// (fol. 14v7–9)
Colophon
(fol.)
Microfilm Details
Reel No. B 76/14
Date of Filming not mentioned
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 10v–11r
Catalogued by BK
Date 11-09-2007
Bibliography